Declension table of ?jihmīkara

Deva

MasculineSingularDualPlural
Nominativejihmīkaraḥ jihmīkarau jihmīkarāḥ
Vocativejihmīkara jihmīkarau jihmīkarāḥ
Accusativejihmīkaram jihmīkarau jihmīkarān
Instrumentaljihmīkareṇa jihmīkarābhyām jihmīkaraiḥ jihmīkarebhiḥ
Dativejihmīkarāya jihmīkarābhyām jihmīkarebhyaḥ
Ablativejihmīkarāt jihmīkarābhyām jihmīkarebhyaḥ
Genitivejihmīkarasya jihmīkarayoḥ jihmīkarāṇām
Locativejihmīkare jihmīkarayoḥ jihmīkareṣu

Compound jihmīkara -

Adverb -jihmīkaram -jihmīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria