Declension table of ?jihmīkṛta

Deva

NeuterSingularDualPlural
Nominativejihmīkṛtam jihmīkṛte jihmīkṛtāni
Vocativejihmīkṛta jihmīkṛte jihmīkṛtāni
Accusativejihmīkṛtam jihmīkṛte jihmīkṛtāni
Instrumentaljihmīkṛtena jihmīkṛtābhyām jihmīkṛtaiḥ
Dativejihmīkṛtāya jihmīkṛtābhyām jihmīkṛtebhyaḥ
Ablativejihmīkṛtāt jihmīkṛtābhyām jihmīkṛtebhyaḥ
Genitivejihmīkṛtasya jihmīkṛtayoḥ jihmīkṛtānām
Locativejihmīkṛte jihmīkṛtayoḥ jihmīkṛteṣu

Compound jihmīkṛta -

Adverb -jihmīkṛtam -jihmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria