Declension table of ?jihmīkṛta

Deva

MasculineSingularDualPlural
Nominativejihmīkṛtaḥ jihmīkṛtau jihmīkṛtāḥ
Vocativejihmīkṛta jihmīkṛtau jihmīkṛtāḥ
Accusativejihmīkṛtam jihmīkṛtau jihmīkṛtān
Instrumentaljihmīkṛtena jihmīkṛtābhyām jihmīkṛtaiḥ jihmīkṛtebhiḥ
Dativejihmīkṛtāya jihmīkṛtābhyām jihmīkṛtebhyaḥ
Ablativejihmīkṛtāt jihmīkṛtābhyām jihmīkṛtebhyaḥ
Genitivejihmīkṛtasya jihmīkṛtayoḥ jihmīkṛtānām
Locativejihmīkṛte jihmīkṛtayoḥ jihmīkṛteṣu

Compound jihmīkṛta -

Adverb -jihmīkṛtam -jihmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria