Declension table of ?jihmaśalya

Deva

MasculineSingularDualPlural
Nominativejihmaśalyaḥ jihmaśalyau jihmaśalyāḥ
Vocativejihmaśalya jihmaśalyau jihmaśalyāḥ
Accusativejihmaśalyam jihmaśalyau jihmaśalyān
Instrumentaljihmaśalyena jihmaśalyābhyām jihmaśalyaiḥ jihmaśalyebhiḥ
Dativejihmaśalyāya jihmaśalyābhyām jihmaśalyebhyaḥ
Ablativejihmaśalyāt jihmaśalyābhyām jihmaśalyebhyaḥ
Genitivejihmaśalyasya jihmaśalyayoḥ jihmaśalyānām
Locativejihmaśalye jihmaśalyayoḥ jihmaśalyeṣu

Compound jihmaśalya -

Adverb -jihmaśalyam -jihmaśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria