Declension table of ?jihmatva

Deva

NeuterSingularDualPlural
Nominativejihmatvam jihmatve jihmatvāni
Vocativejihmatva jihmatve jihmatvāni
Accusativejihmatvam jihmatve jihmatvāni
Instrumentaljihmatvena jihmatvābhyām jihmatvaiḥ
Dativejihmatvāya jihmatvābhyām jihmatvebhyaḥ
Ablativejihmatvāt jihmatvābhyām jihmatvebhyaḥ
Genitivejihmatvasya jihmatvayoḥ jihmatvānām
Locativejihmatve jihmatvayoḥ jihmatveṣu

Compound jihmatva -

Adverb -jihmatvam -jihmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria