Declension table of ?jihmākṣā

Deva

FeminineSingularDualPlural
Nominativejihmākṣā jihmākṣe jihmākṣāḥ
Vocativejihmākṣe jihmākṣe jihmākṣāḥ
Accusativejihmākṣām jihmākṣe jihmākṣāḥ
Instrumentaljihmākṣayā jihmākṣābhyām jihmākṣābhiḥ
Dativejihmākṣāyai jihmākṣābhyām jihmākṣābhyaḥ
Ablativejihmākṣāyāḥ jihmākṣābhyām jihmākṣābhyaḥ
Genitivejihmākṣāyāḥ jihmākṣayoḥ jihmākṣāṇām
Locativejihmākṣāyām jihmākṣayoḥ jihmākṣāsu

Adverb -jihmākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria