Declension table of ?jihīti

Deva

MasculineSingularDualPlural
Nominativejihītiḥ jihītī jihītayaḥ
Vocativejihīte jihītī jihītayaḥ
Accusativejihītim jihītī jihītīn
Instrumentaljihītinā jihītibhyām jihītibhiḥ
Dativejihītaye jihītibhyām jihītibhyaḥ
Ablativejihīteḥ jihītibhyām jihītibhyaḥ
Genitivejihīteḥ jihītyoḥ jihītīnām
Locativejihītau jihītyoḥ jihītiṣu

Compound jihīti -

Adverb -jihīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria