Declension table of ?jihānaka

Deva

MasculineSingularDualPlural
Nominativejihānakaḥ jihānakau jihānakāḥ
Vocativejihānaka jihānakau jihānakāḥ
Accusativejihānakam jihānakau jihānakān
Instrumentaljihānakena jihānakābhyām jihānakaiḥ jihānakebhiḥ
Dativejihānakāya jihānakābhyām jihānakebhyaḥ
Ablativejihānakāt jihānakābhyām jihānakebhyaḥ
Genitivejihānakasya jihānakayoḥ jihānakānām
Locativejihānake jihānakayoḥ jihānakeṣu

Compound jihānaka -

Adverb -jihānakam -jihānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria