Declension table of ?jigīṣita

Deva

MasculineSingularDualPlural
Nominativejigīṣitaḥ jigīṣitau jigīṣitāḥ
Vocativejigīṣita jigīṣitau jigīṣitāḥ
Accusativejigīṣitam jigīṣitau jigīṣitān
Instrumentaljigīṣitena jigīṣitābhyām jigīṣitaiḥ jigīṣitebhiḥ
Dativejigīṣitāya jigīṣitābhyām jigīṣitebhyaḥ
Ablativejigīṣitāt jigīṣitābhyām jigīṣitebhyaḥ
Genitivejigīṣitasya jigīṣitayoḥ jigīṣitānām
Locativejigīṣite jigīṣitayoḥ jigīṣiteṣu

Compound jigīṣita -

Adverb -jigīṣitam -jigīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria