Declension table of ?jighatnu_ā

Deva

FeminineSingularDualPlural
Nominativejighatnu_ā jighatnu_e jighatnu_āḥ
Vocativejighatnu_e jighatnu_e jighatnu_āḥ
Accusativejighatnu_ām jighatnu_e jighatnu_āḥ
Instrumentaljighatnu_ayā jighatnu_ābhyām jighatnu_ābhiḥ
Dativejighatnu_āyai jighatnu_ābhyām jighatnu_ābhyaḥ
Ablativejighatnu_āyāḥ jighatnu_ābhyām jighatnu_ābhyaḥ
Genitivejighatnu_āyāḥ jighatnu_ayoḥ jighatnu_ānām
Locativejighatnu_āyām jighatnu_ayoḥ jighatnu_āsu

Adverb -jighatnu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria