Declension table of jighāṃsin

Deva

NeuterSingularDualPlural
Nominativejighāṃsi jighāṃsinī jighāṃsīni
Vocativejighāṃsin jighāṃsi jighāṃsinī jighāṃsīni
Accusativejighāṃsi jighāṃsinī jighāṃsīni
Instrumentaljighāṃsinā jighāṃsibhyām jighāṃsibhiḥ
Dativejighāṃsine jighāṃsibhyām jighāṃsibhyaḥ
Ablativejighāṃsinaḥ jighāṃsibhyām jighāṃsibhyaḥ
Genitivejighāṃsinaḥ jighāṃsinoḥ jighāṃsinām
Locativejighāṃsini jighāṃsinoḥ jighāṃsiṣu

Compound jighāṃsi -

Adverb -jighāṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria