Declension table of ?jighāṃsakā

Deva

FeminineSingularDualPlural
Nominativejighāṃsakā jighāṃsake jighāṃsakāḥ
Vocativejighāṃsake jighāṃsake jighāṃsakāḥ
Accusativejighāṃsakām jighāṃsake jighāṃsakāḥ
Instrumentaljighāṃsakayā jighāṃsakābhyām jighāṃsakābhiḥ
Dativejighāṃsakāyai jighāṃsakābhyām jighāṃsakābhyaḥ
Ablativejighāṃsakāyāḥ jighāṃsakābhyām jighāṃsakābhyaḥ
Genitivejighāṃsakāyāḥ jighāṃsakayoḥ jighāṃsakānām
Locativejighāṃsakāyām jighāṃsakayoḥ jighāṃsakāsu

Adverb -jighāṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria