Declension table of jighāṃsā

Deva

FeminineSingularDualPlural
Nominativejighāṃsā jighāṃse jighāṃsāḥ
Vocativejighāṃse jighāṃse jighāṃsāḥ
Accusativejighāṃsām jighāṃse jighāṃsāḥ
Instrumentaljighāṃsayā jighāṃsābhyām jighāṃsābhiḥ
Dativejighāṃsāyai jighāṃsābhyām jighāṃsābhyaḥ
Ablativejighāṃsāyāḥ jighāṃsābhyām jighāṃsābhyaḥ
Genitivejighāṃsāyāḥ jighāṃsayoḥ jighāṃsānām
Locativejighāṃsāyām jighāṃsayoḥ jighāṃsāsu

Adverb -jighāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria