Declension table of ?jighṛkṣu_ā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣu_ā jighṛkṣu_e jighṛkṣu_āḥ
Vocativejighṛkṣu_e jighṛkṣu_e jighṛkṣu_āḥ
Accusativejighṛkṣu_ām jighṛkṣu_e jighṛkṣu_āḥ
Instrumentaljighṛkṣu_ayā jighṛkṣu_ābhyām jighṛkṣu_ābhiḥ
Dativejighṛkṣu_āyai jighṛkṣu_ābhyām jighṛkṣu_ābhyaḥ
Ablativejighṛkṣu_āyāḥ jighṛkṣu_ābhyām jighṛkṣu_ābhyaḥ
Genitivejighṛkṣu_āyāḥ jighṛkṣu_ayoḥ jighṛkṣu_ānām
Locativejighṛkṣu_āyām jighṛkṣu_ayoḥ jighṛkṣu_āsu

Adverb -jighṛkṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria