Declension table of jighṛkṣā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣā jighṛkṣe jighṛkṣāḥ
Vocativejighṛkṣe jighṛkṣe jighṛkṣāḥ
Accusativejighṛkṣām jighṛkṣe jighṛkṣāḥ
Instrumentaljighṛkṣayā jighṛkṣābhyām jighṛkṣābhiḥ
Dativejighṛkṣāyai jighṛkṣābhyām jighṛkṣābhyaḥ
Ablativejighṛkṣāyāḥ jighṛkṣābhyām jighṛkṣābhyaḥ
Genitivejighṛkṣāyāḥ jighṛkṣayoḥ jighṛkṣāṇām
Locativejighṛkṣāyām jighṛkṣayoḥ jighṛkṣāsu

Adverb -jighṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria