Declension table of ?jigariṣu

Deva

NeuterSingularDualPlural
Nominativejigariṣu jigariṣuṇī jigariṣūṇi
Vocativejigariṣu jigariṣuṇī jigariṣūṇi
Accusativejigariṣu jigariṣuṇī jigariṣūṇi
Instrumentaljigariṣuṇā jigariṣubhyām jigariṣubhiḥ
Dativejigariṣuṇe jigariṣubhyām jigariṣubhyaḥ
Ablativejigariṣuṇaḥ jigariṣubhyām jigariṣubhyaḥ
Genitivejigariṣuṇaḥ jigariṣuṇoḥ jigariṣūṇām
Locativejigariṣuṇi jigariṣuṇoḥ jigariṣuṣu

Compound jigariṣu -

Adverb -jigariṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria