Declension table of ?jigamiṣu_ā

Deva

FeminineSingularDualPlural
Nominativejigamiṣu_ā jigamiṣu_e jigamiṣu_āḥ
Vocativejigamiṣu_e jigamiṣu_e jigamiṣu_āḥ
Accusativejigamiṣu_ām jigamiṣu_e jigamiṣu_āḥ
Instrumentaljigamiṣu_ayā jigamiṣu_ābhyām jigamiṣu_ābhiḥ
Dativejigamiṣu_āyai jigamiṣu_ābhyām jigamiṣu_ābhyaḥ
Ablativejigamiṣu_āyāḥ jigamiṣu_ābhyām jigamiṣu_ābhyaḥ
Genitivejigamiṣu_āyāḥ jigamiṣu_ayoḥ jigamiṣu_ānām
Locativejigamiṣu_āyām jigamiṣu_ayoḥ jigamiṣu_āsu

Adverb -jigamiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria