Declension table of jigamiṣu

Deva

MasculineSingularDualPlural
Nominativejigamiṣuḥ jigamiṣū jigamiṣavaḥ
Vocativejigamiṣo jigamiṣū jigamiṣavaḥ
Accusativejigamiṣum jigamiṣū jigamiṣūn
Instrumentaljigamiṣuṇā jigamiṣubhyām jigamiṣubhiḥ
Dativejigamiṣave jigamiṣubhyām jigamiṣubhyaḥ
Ablativejigamiṣoḥ jigamiṣubhyām jigamiṣubhyaḥ
Genitivejigamiṣoḥ jigamiṣvoḥ jigamiṣūṇām
Locativejigamiṣau jigamiṣvoḥ jigamiṣuṣu

Compound jigamiṣu -

Adverb -jigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria