Declension table of jigamiṣā

Deva

FeminineSingularDualPlural
Nominativejigamiṣā jigamiṣe jigamiṣāḥ
Vocativejigamiṣe jigamiṣe jigamiṣāḥ
Accusativejigamiṣām jigamiṣe jigamiṣāḥ
Instrumentaljigamiṣayā jigamiṣābhyām jigamiṣābhiḥ
Dativejigamiṣāyai jigamiṣābhyām jigamiṣābhyaḥ
Ablativejigamiṣāyāḥ jigamiṣābhyām jigamiṣābhyaḥ
Genitivejigamiṣāyāḥ jigamiṣayoḥ jigamiṣāṇām
Locativejigamiṣāyām jigamiṣayoḥ jigamiṣāsu

Adverb -jigamiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria