Declension table of ?jiṅgī

Deva

FeminineSingularDualPlural
Nominativejiṅgī jiṅgyau jiṅgyaḥ
Vocativejiṅgi jiṅgyau jiṅgyaḥ
Accusativejiṅgīm jiṅgyau jiṅgīḥ
Instrumentaljiṅgyā jiṅgībhyām jiṅgībhiḥ
Dativejiṅgyai jiṅgībhyām jiṅgībhyaḥ
Ablativejiṅgyāḥ jiṅgībhyām jiṅgībhyaḥ
Genitivejiṅgyāḥ jiṅgyoḥ jiṅgīnām
Locativejiṅgyām jiṅgyoḥ jiṅgīṣu

Compound jiṅgi - jiṅgī -

Adverb -jiṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria