Declension table of ?jiṣṇugupta

Deva

MasculineSingularDualPlural
Nominativejiṣṇuguptaḥ jiṣṇuguptau jiṣṇuguptāḥ
Vocativejiṣṇugupta jiṣṇuguptau jiṣṇuguptāḥ
Accusativejiṣṇuguptam jiṣṇuguptau jiṣṇuguptān
Instrumentaljiṣṇuguptena jiṣṇuguptābhyām jiṣṇuguptaiḥ jiṣṇuguptebhiḥ
Dativejiṣṇuguptāya jiṣṇuguptābhyām jiṣṇuguptebhyaḥ
Ablativejiṣṇuguptāt jiṣṇuguptābhyām jiṣṇuguptebhyaḥ
Genitivejiṣṇuguptasya jiṣṇuguptayoḥ jiṣṇuguptānām
Locativejiṣṇugupte jiṣṇuguptayoḥ jiṣṇugupteṣu

Compound jiṣṇugupta -

Adverb -jiṣṇuguptam -jiṣṇuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria