Declension table of ?jiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativejiṣṇu_ā jiṣṇu_e jiṣṇu_āḥ
Vocativejiṣṇu_e jiṣṇu_e jiṣṇu_āḥ
Accusativejiṣṇu_ām jiṣṇu_e jiṣṇu_āḥ
Instrumentaljiṣṇu_ayā jiṣṇu_ābhyām jiṣṇu_ābhiḥ
Dativejiṣṇu_āyai jiṣṇu_ābhyām jiṣṇu_ābhyaḥ
Ablativejiṣṇu_āyāḥ jiṣṇu_ābhyām jiṣṇu_ābhyaḥ
Genitivejiṣṇu_āyāḥ jiṣṇu_ayoḥ jiṣṇu_ānām
Locativejiṣṇu_āyām jiṣṇu_ayoḥ jiṣṇu_āsu

Adverb -jiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria