Declension table of jiḍadhana

Deva

MasculineSingularDualPlural
Nominativejiḍadhanaḥ jiḍadhanau jiḍadhanāḥ
Vocativejiḍadhana jiḍadhanau jiḍadhanāḥ
Accusativejiḍadhanam jiḍadhanau jiḍadhanān
Instrumentaljiḍadhanena jiḍadhanābhyām jiḍadhanaiḥ
Dativejiḍadhanāya jiḍadhanābhyām jiḍadhanebhyaḥ
Ablativejiḍadhanāt jiḍadhanābhyām jiḍadhanebhyaḥ
Genitivejiḍadhanasya jiḍadhanayoḥ jiḍadhanānām
Locativejiḍadhane jiḍadhanayoḥ jiḍadhaneṣu

Compound jiḍadhana -

Adverb -jiḍadhanam -jiḍadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria