Declension table of ?jhūṇi

Deva

FeminineSingularDualPlural
Nominativejhūṇiḥ jhūṇī jhūṇayaḥ
Vocativejhūṇe jhūṇī jhūṇayaḥ
Accusativejhūṇim jhūṇī jhūṇīḥ
Instrumentaljhūṇyā jhūṇibhyām jhūṇibhiḥ
Dativejhūṇyai jhūṇaye jhūṇibhyām jhūṇibhyaḥ
Ablativejhūṇyāḥ jhūṇeḥ jhūṇibhyām jhūṇibhyaḥ
Genitivejhūṇyāḥ jhūṇeḥ jhūṇyoḥ jhūṇīnām
Locativejhūṇyām jhūṇau jhūṇyoḥ jhūṇiṣu

Compound jhūṇi -

Adverb -jhūṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria