Declension table of ?jhillīka

Deva

MasculineSingularDualPlural
Nominativejhillīkaḥ jhillīkau jhillīkāḥ
Vocativejhillīka jhillīkau jhillīkāḥ
Accusativejhillīkam jhillīkau jhillīkān
Instrumentaljhillīkena jhillīkābhyām jhillīkaiḥ jhillīkebhiḥ
Dativejhillīkāya jhillīkābhyām jhillīkebhyaḥ
Ablativejhillīkāt jhillīkābhyām jhillīkebhyaḥ
Genitivejhillīkasya jhillīkayoḥ jhillīkānām
Locativejhillīke jhillīkayoḥ jhillīkeṣu

Compound jhillīka -

Adverb -jhillīkam -jhillīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria