Declension table of ?jhijjī

Deva

FeminineSingularDualPlural
Nominativejhijjī jhijjyau jhijjyaḥ
Vocativejhijji jhijjyau jhijjyaḥ
Accusativejhijjīm jhijjyau jhijjīḥ
Instrumentaljhijjyā jhijjībhyām jhijjībhiḥ
Dativejhijjyai jhijjībhyām jhijjībhyaḥ
Ablativejhijjyāḥ jhijjībhyām jhijjībhyaḥ
Genitivejhijjyāḥ jhijjyoḥ jhijjīnām
Locativejhijjyām jhijjyoḥ jhijjīṣu

Compound jhijji - jhijjī -

Adverb -jhijji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria