Declension table of ?jhaṅkārin

Deva

MasculineSingularDualPlural
Nominativejhaṅkārī jhaṅkāriṇau jhaṅkāriṇaḥ
Vocativejhaṅkārin jhaṅkāriṇau jhaṅkāriṇaḥ
Accusativejhaṅkāriṇam jhaṅkāriṇau jhaṅkāriṇaḥ
Instrumentaljhaṅkāriṇā jhaṅkāribhyām jhaṅkāribhiḥ
Dativejhaṅkāriṇe jhaṅkāribhyām jhaṅkāribhyaḥ
Ablativejhaṅkāriṇaḥ jhaṅkāribhyām jhaṅkāribhyaḥ
Genitivejhaṅkāriṇaḥ jhaṅkāriṇoḥ jhaṅkāriṇām
Locativejhaṅkāriṇi jhaṅkāriṇoḥ jhaṅkāriṣu

Compound jhaṅkāri -

Adverb -jhaṅkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria