Declension table of ?jhaṅkāriṇī

Deva

FeminineSingularDualPlural
Nominativejhaṅkāriṇī jhaṅkāriṇyau jhaṅkāriṇyaḥ
Vocativejhaṅkāriṇi jhaṅkāriṇyau jhaṅkāriṇyaḥ
Accusativejhaṅkāriṇīm jhaṅkāriṇyau jhaṅkāriṇīḥ
Instrumentaljhaṅkāriṇyā jhaṅkāriṇībhyām jhaṅkāriṇībhiḥ
Dativejhaṅkāriṇyai jhaṅkāriṇībhyām jhaṅkāriṇībhyaḥ
Ablativejhaṅkāriṇyāḥ jhaṅkāriṇībhyām jhaṅkāriṇībhyaḥ
Genitivejhaṅkāriṇyāḥ jhaṅkāriṇyoḥ jhaṅkāriṇīnām
Locativejhaṅkāriṇyām jhaṅkāriṇyoḥ jhaṅkāriṇīṣu

Compound jhaṅkāriṇi - jhaṅkāriṇī -

Adverb -jhaṅkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria