Declension table of ?jhaṅkṛta

Deva

NeuterSingularDualPlural
Nominativejhaṅkṛtam jhaṅkṛte jhaṅkṛtāni
Vocativejhaṅkṛta jhaṅkṛte jhaṅkṛtāni
Accusativejhaṅkṛtam jhaṅkṛte jhaṅkṛtāni
Instrumentaljhaṅkṛtena jhaṅkṛtābhyām jhaṅkṛtaiḥ
Dativejhaṅkṛtāya jhaṅkṛtābhyām jhaṅkṛtebhyaḥ
Ablativejhaṅkṛtāt jhaṅkṛtābhyām jhaṅkṛtebhyaḥ
Genitivejhaṅkṛtasya jhaṅkṛtayoḥ jhaṅkṛtānām
Locativejhaṅkṛte jhaṅkṛtayoḥ jhaṅkṛteṣu

Compound jhaṅkṛta -

Adverb -jhaṅkṛtam -jhaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria