Declension table of ?jhāvuka

Deva

MasculineSingularDualPlural
Nominativejhāvukaḥ jhāvukau jhāvukāḥ
Vocativejhāvuka jhāvukau jhāvukāḥ
Accusativejhāvukam jhāvukau jhāvukān
Instrumentaljhāvukena jhāvukābhyām jhāvukaiḥ jhāvukebhiḥ
Dativejhāvukāya jhāvukābhyām jhāvukebhyaḥ
Ablativejhāvukāt jhāvukābhyām jhāvukebhyaḥ
Genitivejhāvukasya jhāvukayoḥ jhāvukānām
Locativejhāvuke jhāvukayoḥ jhāvukeṣu

Compound jhāvuka -

Adverb -jhāvukam -jhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria