Declension table of ?jhāṭkārin

Deva

MasculineSingularDualPlural
Nominativejhāṭkārī jhāṭkāriṇau jhāṭkāriṇaḥ
Vocativejhāṭkārin jhāṭkāriṇau jhāṭkāriṇaḥ
Accusativejhāṭkāriṇam jhāṭkāriṇau jhāṭkāriṇaḥ
Instrumentaljhāṭkāriṇā jhāṭkāribhyām jhāṭkāribhiḥ
Dativejhāṭkāriṇe jhāṭkāribhyām jhāṭkāribhyaḥ
Ablativejhāṭkāriṇaḥ jhāṭkāribhyām jhāṭkāribhyaḥ
Genitivejhāṭkāriṇaḥ jhāṭkāriṇoḥ jhāṭkāriṇām
Locativejhāṭkāriṇi jhāṭkāriṇoḥ jhāṭkāriṣu

Compound jhāṭkāri -

Adverb -jhāṭkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria