Declension table of ?jhāṭali

Deva

MasculineSingularDualPlural
Nominativejhāṭaliḥ jhāṭalī jhāṭalayaḥ
Vocativejhāṭale jhāṭalī jhāṭalayaḥ
Accusativejhāṭalim jhāṭalī jhāṭalīn
Instrumentaljhāṭalinā jhāṭalibhyām jhāṭalibhiḥ
Dativejhāṭalaye jhāṭalibhyām jhāṭalibhyaḥ
Ablativejhāṭaleḥ jhāṭalibhyām jhāṭalibhyaḥ
Genitivejhāṭaleḥ jhāṭalyoḥ jhāṭalīnām
Locativejhāṭalau jhāṭalyoḥ jhāṭaliṣu

Compound jhāṭali -

Adverb -jhāṭali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria