Declension table of ?jhāṭāstraka

Deva

MasculineSingularDualPlural
Nominativejhāṭāstrakaḥ jhāṭāstrakau jhāṭāstrakāḥ
Vocativejhāṭāstraka jhāṭāstrakau jhāṭāstrakāḥ
Accusativejhāṭāstrakam jhāṭāstrakau jhāṭāstrakān
Instrumentaljhāṭāstrakeṇa jhāṭāstrakābhyām jhāṭāstrakaiḥ jhāṭāstrakebhiḥ
Dativejhāṭāstrakāya jhāṭāstrakābhyām jhāṭāstrakebhyaḥ
Ablativejhāṭāstrakāt jhāṭāstrakābhyām jhāṭāstrakebhyaḥ
Genitivejhāṭāstrakasya jhāṭāstrakayoḥ jhāṭāstrakāṇām
Locativejhāṭāstrake jhāṭāstrakayoḥ jhāṭāstrakeṣu

Compound jhāṭāstraka -

Adverb -jhāṭāstrakam -jhāṭāstrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria