Declension table of ?jhāṭāmalā

Deva

FeminineSingularDualPlural
Nominativejhāṭāmalā jhāṭāmale jhāṭāmalāḥ
Vocativejhāṭāmale jhāṭāmale jhāṭāmalāḥ
Accusativejhāṭāmalām jhāṭāmale jhāṭāmalāḥ
Instrumentaljhāṭāmalayā jhāṭāmalābhyām jhāṭāmalābhiḥ
Dativejhāṭāmalāyai jhāṭāmalābhyām jhāṭāmalābhyaḥ
Ablativejhāṭāmalāyāḥ jhāṭāmalābhyām jhāṭāmalābhyaḥ
Genitivejhāṭāmalāyāḥ jhāṭāmalayoḥ jhāṭāmalānām
Locativejhāṭāmalāyām jhāṭāmalayoḥ jhāṭāmalāsu

Adverb -jhāṭāmalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria