Declension table of ?jhāṭa

Deva

MasculineSingularDualPlural
Nominativejhāṭaḥ jhāṭau jhāṭāḥ
Vocativejhāṭa jhāṭau jhāṭāḥ
Accusativejhāṭam jhāṭau jhāṭān
Instrumentaljhāṭena jhāṭābhyām jhāṭaiḥ jhāṭebhiḥ
Dativejhāṭāya jhāṭābhyām jhāṭebhyaḥ
Ablativejhāṭāt jhāṭābhyām jhāṭebhyaḥ
Genitivejhāṭasya jhāṭayoḥ jhāṭānām
Locativejhāṭe jhāṭayoḥ jhāṭeṣu

Compound jhāṭa -

Adverb -jhāṭam -jhāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria