Declension table of ?jhāṅkārin

Deva

NeuterSingularDualPlural
Nominativejhāṅkāri jhāṅkāriṇī jhāṅkārīṇi
Vocativejhāṅkārin jhāṅkāri jhāṅkāriṇī jhāṅkārīṇi
Accusativejhāṅkāri jhāṅkāriṇī jhāṅkārīṇi
Instrumentaljhāṅkāriṇā jhāṅkāribhyām jhāṅkāribhiḥ
Dativejhāṅkāriṇe jhāṅkāribhyām jhāṅkāribhyaḥ
Ablativejhāṅkāriṇaḥ jhāṅkāribhyām jhāṅkāribhyaḥ
Genitivejhāṅkāriṇaḥ jhāṅkāriṇoḥ jhāṅkāriṇām
Locativejhāṅkāriṇi jhāṅkāriṇoḥ jhāṅkāriṣu

Compound jhāṅkāri -

Adverb -jhāṅkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria