Declension table of ?jhāṅkāriṇī

Deva

FeminineSingularDualPlural
Nominativejhāṅkāriṇī jhāṅkāriṇyau jhāṅkāriṇyaḥ
Vocativejhāṅkāriṇi jhāṅkāriṇyau jhāṅkāriṇyaḥ
Accusativejhāṅkāriṇīm jhāṅkāriṇyau jhāṅkāriṇīḥ
Instrumentaljhāṅkāriṇyā jhāṅkāriṇībhyām jhāṅkāriṇībhiḥ
Dativejhāṅkāriṇyai jhāṅkāriṇībhyām jhāṅkāriṇībhyaḥ
Ablativejhāṅkāriṇyāḥ jhāṅkāriṇībhyām jhāṅkāriṇībhyaḥ
Genitivejhāṅkāriṇyāḥ jhāṅkāriṇyoḥ jhāṅkāriṇīnām
Locativejhāṅkāriṇyām jhāṅkāriṇyoḥ jhāṅkāriṇīṣu

Compound jhāṅkāriṇi - jhāṅkāriṇī -

Adverb -jhāṅkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria