Declension table of jhāṅkāra

Deva

MasculineSingularDualPlural
Nominativejhāṅkāraḥ jhāṅkārau jhāṅkārāḥ
Vocativejhāṅkāra jhāṅkārau jhāṅkārāḥ
Accusativejhāṅkāram jhāṅkārau jhāṅkārān
Instrumentaljhāṅkāreṇa jhāṅkārābhyām jhāṅkāraiḥ jhāṅkārebhiḥ
Dativejhāṅkārāya jhāṅkārābhyām jhāṅkārebhyaḥ
Ablativejhāṅkārāt jhāṅkārābhyām jhāṅkārebhyaḥ
Genitivejhāṅkārasya jhāṅkārayoḥ jhāṅkārāṇām
Locativejhāṅkāre jhāṅkārayoḥ jhāṅkāreṣu

Compound jhāṅkāra -

Adverb -jhāṅkāram -jhāṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria