Declension table of ?jhaṣaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativejhaṣaśreṣṭhaḥ jhaṣaśreṣṭhau jhaṣaśreṣṭhāḥ
Vocativejhaṣaśreṣṭha jhaṣaśreṣṭhau jhaṣaśreṣṭhāḥ
Accusativejhaṣaśreṣṭham jhaṣaśreṣṭhau jhaṣaśreṣṭhān
Instrumentaljhaṣaśreṣṭhena jhaṣaśreṣṭhābhyām jhaṣaśreṣṭhaiḥ jhaṣaśreṣṭhebhiḥ
Dativejhaṣaśreṣṭhāya jhaṣaśreṣṭhābhyām jhaṣaśreṣṭhebhyaḥ
Ablativejhaṣaśreṣṭhāt jhaṣaśreṣṭhābhyām jhaṣaśreṣṭhebhyaḥ
Genitivejhaṣaśreṣṭhasya jhaṣaśreṣṭhayoḥ jhaṣaśreṣṭhānām
Locativejhaṣaśreṣṭhe jhaṣaśreṣṭhayoḥ jhaṣaśreṣṭheṣu

Compound jhaṣaśreṣṭha -

Adverb -jhaṣaśreṣṭham -jhaṣaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria