Declension table of ?jhaṣarāja

Deva

MasculineSingularDualPlural
Nominativejhaṣarājaḥ jhaṣarājau jhaṣarājāḥ
Vocativejhaṣarāja jhaṣarājau jhaṣarājāḥ
Accusativejhaṣarājam jhaṣarājau jhaṣarājān
Instrumentaljhaṣarājena jhaṣarājābhyām jhaṣarājaiḥ jhaṣarājebhiḥ
Dativejhaṣarājāya jhaṣarājābhyām jhaṣarājebhyaḥ
Ablativejhaṣarājāt jhaṣarājābhyām jhaṣarājebhyaḥ
Genitivejhaṣarājasya jhaṣarājayoḥ jhaṣarājānām
Locativejhaṣarāje jhaṣarājayoḥ jhaṣarājeṣu

Compound jhaṣarāja -

Adverb -jhaṣarājam -jhaṣarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria