Declension table of jhaṣa

Deva

MasculineSingularDualPlural
Nominativejhaṣaḥ jhaṣau jhaṣāḥ
Vocativejhaṣa jhaṣau jhaṣāḥ
Accusativejhaṣam jhaṣau jhaṣān
Instrumentaljhaṣeṇa jhaṣābhyām jhaṣaiḥ jhaṣebhiḥ
Dativejhaṣāya jhaṣābhyām jhaṣebhyaḥ
Ablativejhaṣāt jhaṣābhyām jhaṣebhyaḥ
Genitivejhaṣasya jhaṣayoḥ jhaṣāṇām
Locativejhaṣe jhaṣayoḥ jhaṣeṣu

Compound jhaṣa -

Adverb -jhaṣam -jhaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria