Declension table of ?jhaṇajjhaṇitā

Deva

FeminineSingularDualPlural
Nominativejhaṇajjhaṇitā jhaṇajjhaṇite jhaṇajjhaṇitāḥ
Vocativejhaṇajjhaṇite jhaṇajjhaṇite jhaṇajjhaṇitāḥ
Accusativejhaṇajjhaṇitām jhaṇajjhaṇite jhaṇajjhaṇitāḥ
Instrumentaljhaṇajjhaṇitayā jhaṇajjhaṇitābhyām jhaṇajjhaṇitābhiḥ
Dativejhaṇajjhaṇitāyai jhaṇajjhaṇitābhyām jhaṇajjhaṇitābhyaḥ
Ablativejhaṇajjhaṇitāyāḥ jhaṇajjhaṇitābhyām jhaṇajjhaṇitābhyaḥ
Genitivejhaṇajjhaṇitāyāḥ jhaṇajjhaṇitayoḥ jhaṇajjhaṇitānām
Locativejhaṇajjhaṇitāyām jhaṇajjhaṇitayoḥ jhaṇajjhaṇitāsu

Adverb -jhaṇajjhaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria