Declension table of ?jhaṇajjhaṇatkārin

Deva

MasculineSingularDualPlural
Nominativejhaṇajjhaṇatkārī jhaṇajjhaṇatkāriṇau jhaṇajjhaṇatkāriṇaḥ
Vocativejhaṇajjhaṇatkārin jhaṇajjhaṇatkāriṇau jhaṇajjhaṇatkāriṇaḥ
Accusativejhaṇajjhaṇatkāriṇam jhaṇajjhaṇatkāriṇau jhaṇajjhaṇatkāriṇaḥ
Instrumentaljhaṇajjhaṇatkāriṇā jhaṇajjhaṇatkāribhyām jhaṇajjhaṇatkāribhiḥ
Dativejhaṇajjhaṇatkāriṇe jhaṇajjhaṇatkāribhyām jhaṇajjhaṇatkāribhyaḥ
Ablativejhaṇajjhaṇatkāriṇaḥ jhaṇajjhaṇatkāribhyām jhaṇajjhaṇatkāribhyaḥ
Genitivejhaṇajjhaṇatkāriṇaḥ jhaṇajjhaṇatkāriṇoḥ jhaṇajjhaṇatkāriṇām
Locativejhaṇajjhaṇatkāriṇi jhaṇajjhaṇatkāriṇoḥ jhaṇajjhaṇatkāriṣu

Compound jhaṇajjhaṇatkāri -

Adverb -jhaṇajjhaṇatkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria