Declension table of ?jhaṇajjhaṇatkāriṇī

Deva

FeminineSingularDualPlural
Nominativejhaṇajjhaṇatkāriṇī jhaṇajjhaṇatkāriṇyau jhaṇajjhaṇatkāriṇyaḥ
Vocativejhaṇajjhaṇatkāriṇi jhaṇajjhaṇatkāriṇyau jhaṇajjhaṇatkāriṇyaḥ
Accusativejhaṇajjhaṇatkāriṇīm jhaṇajjhaṇatkāriṇyau jhaṇajjhaṇatkāriṇīḥ
Instrumentaljhaṇajjhaṇatkāriṇyā jhaṇajjhaṇatkāriṇībhyām jhaṇajjhaṇatkāriṇībhiḥ
Dativejhaṇajjhaṇatkāriṇyai jhaṇajjhaṇatkāriṇībhyām jhaṇajjhaṇatkāriṇībhyaḥ
Ablativejhaṇajjhaṇatkāriṇyāḥ jhaṇajjhaṇatkāriṇībhyām jhaṇajjhaṇatkāriṇībhyaḥ
Genitivejhaṇajjhaṇatkāriṇyāḥ jhaṇajjhaṇatkāriṇyoḥ jhaṇajjhaṇatkāriṇīnām
Locativejhaṇajjhaṇatkāriṇyām jhaṇajjhaṇatkāriṇyoḥ jhaṇajjhaṇatkāriṇīṣu

Compound jhaṇajjhaṇatkāriṇi - jhaṇajjhaṇatkāriṇī -

Adverb -jhaṇajjhaṇatkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria