Declension table of ?jhaṇajhaṇībhūta

Deva

NeuterSingularDualPlural
Nominativejhaṇajhaṇībhūtam jhaṇajhaṇībhūte jhaṇajhaṇībhūtāni
Vocativejhaṇajhaṇībhūta jhaṇajhaṇībhūte jhaṇajhaṇībhūtāni
Accusativejhaṇajhaṇībhūtam jhaṇajhaṇībhūte jhaṇajhaṇībhūtāni
Instrumentaljhaṇajhaṇībhūtena jhaṇajhaṇībhūtābhyām jhaṇajhaṇībhūtaiḥ
Dativejhaṇajhaṇībhūtāya jhaṇajhaṇībhūtābhyām jhaṇajhaṇībhūtebhyaḥ
Ablativejhaṇajhaṇībhūtāt jhaṇajhaṇībhūtābhyām jhaṇajhaṇībhūtebhyaḥ
Genitivejhaṇajhaṇībhūtasya jhaṇajhaṇībhūtayoḥ jhaṇajhaṇībhūtānām
Locativejhaṇajhaṇībhūte jhaṇajhaṇībhūtayoḥ jhaṇajhaṇībhūteṣu

Compound jhaṇajhaṇībhūta -

Adverb -jhaṇajhaṇībhūtam -jhaṇajhaṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria