Declension table of ?jhaṇajhaṇāyitā

Deva

FeminineSingularDualPlural
Nominativejhaṇajhaṇāyitā jhaṇajhaṇāyite jhaṇajhaṇāyitāḥ
Vocativejhaṇajhaṇāyite jhaṇajhaṇāyite jhaṇajhaṇāyitāḥ
Accusativejhaṇajhaṇāyitām jhaṇajhaṇāyite jhaṇajhaṇāyitāḥ
Instrumentaljhaṇajhaṇāyitayā jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitābhiḥ
Dativejhaṇajhaṇāyitāyai jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitābhyaḥ
Ablativejhaṇajhaṇāyitāyāḥ jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitābhyaḥ
Genitivejhaṇajhaṇāyitāyāḥ jhaṇajhaṇāyitayoḥ jhaṇajhaṇāyitānām
Locativejhaṇajhaṇāyitāyām jhaṇajhaṇāyitayoḥ jhaṇajhaṇāyitāsu

Adverb -jhaṇajhaṇāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria