Declension table of ?jhaṇajhaṇāyita

Deva

MasculineSingularDualPlural
Nominativejhaṇajhaṇāyitaḥ jhaṇajhaṇāyitau jhaṇajhaṇāyitāḥ
Vocativejhaṇajhaṇāyita jhaṇajhaṇāyitau jhaṇajhaṇāyitāḥ
Accusativejhaṇajhaṇāyitam jhaṇajhaṇāyitau jhaṇajhaṇāyitān
Instrumentaljhaṇajhaṇāyitena jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitaiḥ jhaṇajhaṇāyitebhiḥ
Dativejhaṇajhaṇāyitāya jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitebhyaḥ
Ablativejhaṇajhaṇāyitāt jhaṇajhaṇāyitābhyām jhaṇajhaṇāyitebhyaḥ
Genitivejhaṇajhaṇāyitasya jhaṇajhaṇāyitayoḥ jhaṇajhaṇāyitānām
Locativejhaṇajhaṇāyite jhaṇajhaṇāyitayoḥ jhaṇajhaṇāyiteṣu

Compound jhaṇajhaṇāyita -

Adverb -jhaṇajhaṇāyitam -jhaṇajhaṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria