Declension table of ?jhaṇṭīśa

Deva

MasculineSingularDualPlural
Nominativejhaṇṭīśaḥ jhaṇṭīśau jhaṇṭīśāḥ
Vocativejhaṇṭīśa jhaṇṭīśau jhaṇṭīśāḥ
Accusativejhaṇṭīśam jhaṇṭīśau jhaṇṭīśān
Instrumentaljhaṇṭīśena jhaṇṭīśābhyām jhaṇṭīśaiḥ jhaṇṭīśebhiḥ
Dativejhaṇṭīśāya jhaṇṭīśābhyām jhaṇṭīśebhyaḥ
Ablativejhaṇṭīśāt jhaṇṭīśābhyām jhaṇṭīśebhyaḥ
Genitivejhaṇṭīśasya jhaṇṭīśayoḥ jhaṇṭīśānām
Locativejhaṇṭīśe jhaṇṭīśayoḥ jhaṇṭīśeṣu

Compound jhaṇṭīśa -

Adverb -jhaṇṭīśam -jhaṇṭīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria