Declension table of ?jhaṇḍūka

Deva

MasculineSingularDualPlural
Nominativejhaṇḍūkaḥ jhaṇḍūkau jhaṇḍūkāḥ
Vocativejhaṇḍūka jhaṇḍūkau jhaṇḍūkāḥ
Accusativejhaṇḍūkam jhaṇḍūkau jhaṇḍūkān
Instrumentaljhaṇḍūkena jhaṇḍūkābhyām jhaṇḍūkaiḥ jhaṇḍūkebhiḥ
Dativejhaṇḍūkāya jhaṇḍūkābhyām jhaṇḍūkebhyaḥ
Ablativejhaṇḍūkāt jhaṇḍūkābhyām jhaṇḍūkebhyaḥ
Genitivejhaṇḍūkasya jhaṇḍūkayoḥ jhaṇḍūkānām
Locativejhaṇḍūke jhaṇḍūkayoḥ jhaṇḍūkeṣu

Compound jhaṇḍūka -

Adverb -jhaṇḍūkam -jhaṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria