Declension table of ?jetva

Deva

NeuterSingularDualPlural
Nominativejetvam jetve jetvāni
Vocativejetva jetve jetvāni
Accusativejetvam jetve jetvāni
Instrumentaljetvena jetvābhyām jetvaiḥ
Dativejetvāya jetvābhyām jetvebhyaḥ
Ablativejetvāt jetvābhyām jetvebhyaḥ
Genitivejetvasya jetvayoḥ jetvānām
Locativejetve jetvayoḥ jetveṣu

Compound jetva -

Adverb -jetvam -jetvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria